The Single Best Strategy To Use For bhairav kavach

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

ವಂದೇ ಬಾಲಂ ಸ್ಫಟಿಕಸದೃಶಂ ಕುಂಡಲೋದ್ಭಾಸಿವಕ್ತ್ರಂ

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

मियन्ते साधका येन विना श्मशानभूमिषु।

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

भीषणो click here भैरवः पातु उत्तरास्यां तु सर्वदा ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page